A 184-8 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 184/8
Title: Yoginīhṛdaya
Dimensions: 19.5 x 10.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4881
Remarks:
Reel No. A 184-8 Inventory No. 83415
Title yoginīhṛdaya
Remarks Assigned to the vāmakeśvaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol. 15v–16r
Size 19.5 x 10.5 cm
Folios 34
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso; foliation 22 appears on the upper right-hand margin of the fragment.
Place of Deposit NAK
Accession No. 5/4881
Manuscript Features
Excerpts
Beginning
śrīgaṇēśāya namaḥ
jagadvaṃdyāv etau gaṇapavaṭukau viśvavinutau
jagadrakṣā(2)śīlau japaniratasāhityaphaladau
rathāṃge sannaddhau raviśaśikṛśānuj(!)va(3)ladṛśau
mayi syātāṃ rakṣāparavaśadhiyau madgurūmayau 1
śrīdevy uvāca
de(4)va deva mahādeva paripūrṇaprathāmaya
vāmakeśvarataṃtre smin ajñātārthas tv ane(5)kaśaḥ 1 (fol. 1v1–5)
End
anyāyena na dā(9)tavyaṃ nāstikānāṃ maheśvari
evaṃ tvayāham ājñapto madicchārūpayā prabho 3
(10) anyāyena tu yo dadyāt sa pareto bhaviṣyati
saṃketaṃ yo vi[[jā]]nāti yoginīnāṃ (11) bhavet priyaḥ 4
sarvepsitaphalāvāptiḥ sarvakāmaphalāśrayaḥ
yato pi dṛ(1)śyate devi kathaṃ vidvān na ciṃtayet 205 (fol. 34r5–8, v1)
Colophon
iti śrīvāmakeśvarataṃtre catuḥśī(2)tiśāstre (!) yoginīhṛdaye pūjāsaṃketa (!) tṛtīyaḥ paṭalaḥ 3 śrīgurūśaraṇaṃ
(3) adṛṣṭadoṣān mativibhramād vā yatkiṃciinaṃ likhitaṃ mayātra
tatsarvam ā(4)ryaiḥ pariśodhanīyaṃ kopaṃ na kuryuḥ khalu lekhakasya
vai. śu.1 maṃdavāra (fol. 34v1–4)
Microfilm Details
Reel No. A 184/8
Date of Filming 26-10-1971
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fos. 16v–17r, 18v–19r
Catalogued by MS
Date 16-08-2007
Bibliography