A 184-8 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 184/8
Title: Yoginīhṛdaya
Dimensions: 19.5 x 10.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4881
Remarks:


Reel No. A 184-8 Inventory No. 83415

Title yoginīhṛdaya

Remarks Assigned to the vāmakeśvaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 15v–16r

Size 19.5 x 10.5 cm

Folios 34

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso; foliation 22 appears on the upper right-hand margin of the fragment.

Place of Deposit NAK

Accession No. 5/4881

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ

jagadvaṃdyāv etau gaṇapavaṭukau viśvavinutau

jagadrakṣā(2)śīlau japaniratasāhityaphaladau

rathāṃge sannaddhau raviśaśikṛśānuj(!)va(3)ladṛśau

mayi syātāṃ rakṣāparavaśadhiyau madgurūmayau 1

śrīdevy uvāca

de(4)va deva mahādeva paripūrṇaprathāmaya

vāmakeśvarataṃtre smin ajñātārthas tv ane(5)kaśaḥ 1 (fol. 1v1–5)

End

anyāyena na dā(9)tavyaṃ nāstikānāṃ maheśvari

evaṃ tvayāham ājñapto madicchārūpayā prabho 3

(10) anyāyena tu yo dadyāt sa pareto bhaviṣyati

saṃketaṃ yo vi[[jā]]nāti yoginīnāṃ (11) bhavet priyaḥ 4

sarvepsitaphalāvāptiḥ sarvakāmaphalāśrayaḥ

yato pi dṛ(1)śyate devi kathaṃ vidvān na ciṃtayet 205 (fol. 34r5–8, v1)

Colophon

iti śrīvāmakeśvarataṃtre catuḥśī(2)tiśāstre (!) yoginīhṛdaye pūjāsaṃketa (!) tṛtīyaḥ paṭalaḥ 3 śrīgurūśaraṇaṃ

(3) adṛṣṭadoṣān mativibhramād vā yatkiṃciinaṃ likhitaṃ mayātra

tatsarvam ā(4)ryaiḥ pariśodhanīyaṃ kopaṃ na kuryuḥ khalu lekhakasya

vai. śu.1 maṃdavāra (fol. 34v1–4)

Microfilm Details

Reel No. A 184/8

Date of Filming 26-10-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fos. 16v–17r, 18v–19r

Catalogued by MS

Date 16-08-2007

Bibliography